A 390-8 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/8
Title: Meghadūta
Dimensions: 16.3 x 7 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. A 390-8 Inventory No. 38182
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; missing 3v–4r,
Size 16.3 x 7.0 cm
Folios 33
Lines per Folio 5
Foliation figures in the middle right-hand margin of the verso
Date of Copying NS 794
Place of Deposit NAK
Accession No. 1/1452
Manuscript Features
Before the colophon few folios seems missing.
On the exposure 2 is written few Stanzas
aiśvaryyasya samagrasya buddheś ca yaśasaḥ śriyaḥ |
jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīritaḥ ||
vidyārambhe guruḥ śreṣṭho madhamau bhṛgubhāskarau |
maraṇaṃ śanibhaumābhyām avidyā budhasomayoḥ |
❖ meghadūtakāvyaḥ | oṃ namaḥ śivāya ||
arddhāṃge girijāṃ...
after the colophon is available annapūrṇastotra:
❖ oṃ namo 'nnapūrṇāyai ||
nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhilaghorapāvanakarī pratyakṣamāheśvarī |
prāleyācalavaṃśapāvanakarī kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 1 ||
yogānandakarī...
kāśīti || 2 ||
nāṇāratna...
guruvābhi-
Excerpts
Beginning
❖ oṃ namaḥ sarasvatyai ||
kaścit kāntāvirahagu[[ru]]ṇā svādhikārapramattaḥ
śāpenā(2)staṃ gamitamahimā varṣabhogyena (!) bharttuḥ |
yakṣaś cakre janakatanayāsnānapuṇyo(3)dakeṣu
snigdhachāyātaruṣu (!) vasatiṃ rāmagiryāśrameṣu ||
tasmin nadrau katici(4)d abalāviprayuktaḥ sa kāmī
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ |
(5) āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ
vaprakrīḍāpariṇatagajaprekṣa(1)ṇīyaṃ dadarśa || (fol. 1v1–5,2r1)
End
bhūyaś cāpi tvam asi śayane kaṃṭhalagnā purā me
nidrāṃ gatvā kim api rudatī sattvaraṃ viprabuddhā |
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me
dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti ||
etasmān māṃ kuśalinam abhijñānadānād viditvā
mā kaulīnād aśitanayane mayyaviśvāsinī bhūḥ |
snehān āhuḥ... <ref name="ftn1">missing few folios.</ref>
śaśvat || 124 || (fol. 33v1–35r1)
Colophon
|| iti śrīkālidāsakṛtau meghadūtābhidhānaṃ (2) khaṇḍakāvyaṃ samāptā (!) || ❁ || śrībhavānyai namaḥ || śubham astu || (3) yathā pustake sthita (!) tathā me (!) likhitaṃ || śubha || samvat 794 caitra śu(4)kla || (fol. 34r1–4)
Microfilm Details
Reel No. A 390/8
Date of Filming 13-07-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 08-09-2006
Bibliography
<references/>