A 390-8 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 390/8
Title: Meghadūta
Dimensions: 16.3 x 7 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. A 390-8 Inventory No. 38182

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; missing 3v–4r,

Size 16.3 x 7.0 cm

Folios 33

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 794

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

Before the colophon few folios seems missing.

On the exposure 2 is written few Stanzas

aiśvaryyasya samagrasya buddheś ca yaśasaḥ śriyaḥ |

jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīritaḥ ||

vidyārambhe guruḥ śreṣṭho madhamau bhṛgubhāskarau |

maraṇaṃ śanibhaumābhyām avidyā budhasomayoḥ |

❖ meghadūtakāvyaḥ | oṃ namaḥ śivāya ||

arddhāṃge girijāṃ...

after the colophon is available annapūrṇastotra:

❖ oṃ namo 'nnapūrṇāyai ||

nityānandakarī varābhayakarī saundaryaratnākarī

nirdhūtākhilaghorapāvanakarī pratyakṣamāheśvarī |

prāleyācalavaṃśapāvanakarī kāśīpurādhīśvarī

bhikṣāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī || 1 ||

yogānandakarī...

kāśīti ||  2 ||

nāṇāratna...

guruvābhi-

Excerpts

Beginning

❖ oṃ namaḥ sarasvatyai || 

kaścit kāntāvirahagu[[ru]]ṇā svādhikārapramattaḥ

śāpenā(2)staṃ gamitamahimā varṣabhogyena (!) bharttuḥ | 

yakṣaś cakre janakatanayāsnānapuṇyo(3)dakeṣu

snigdhachāyātaruṣu (!) vasatiṃ rāmagiryāśrameṣu || 

tasmin nadrau katici(4)d abalāviprayuktaḥ sa kāmī

nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ | 

(5) āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ

vaprakrīḍāpariṇatagajaprekṣa(1)ṇīyaṃ dadarśa || (fol. 1v1–5,2r1)

End

bhūyaś cāpi tvam asi śayane kaṃṭhalagnā purā me

nidrāṃ gatvā kim api rudatī sattvaraṃ viprabuddhā | 

sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me

dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti || 

etasmān māṃ kuśalinam abhijñānadānād viditvā

mā kaulīnād aśitanayane mayyaviśvāsinī bhūḥ | 

snehān āhuḥ... <ref name="ftn1">missing few folios.</ref>

śaśvat || 124 || (fol. 33v1–35r1)

Colophon

|| iti śrīkālidāsakṛtau meghadūtābhidhānaṃ (2) khaṇḍakāvyaṃ samāptā (!)  || ❁ || śrībhavānyai namaḥ || śubham astu || (3) yathā pustake sthita (!) tathā me (!) likhitaṃ || śubha || samvat 794 caitra śu(4)kla || (fol. 34r1–4)

Microfilm Details

Reel No. A 390/8

Date of Filming 13-07-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 08-09-2006

Bibliography


<references/>